बोद्धारमात्मानमजानतः यः
बोधः स किम् स्यात् परमार्थ बोधः ।
बोधस्य बोध्यस्य च सम्श्रयम् स्वम्
विजानतस्तद् द्वितीयम् विनश्येत् ॥—१३
boddhAramAtmAnamajAnataH yaH
bodhaH sa kim syAt paramArtha bodhaH
bodhasya bodhyasya cha samshrayam svam
vijAnatastad dvitIyam vinashyet—13
बोद्धारम् = knower आत्मानम् = oneself; अजानतः = of one who knows not; यः बोधः = whichever knowledge (other than self knowledge); परमार्थ बोधः = highest knowledge; स्यात् किम् = is it; बोधस्य बोध्यस्य च = of knowledge and the object of knowledge; सम्श्रयम् = basis; स्वम् विजानतः = for one who knows oneself; तद् द्वितीयम् विनश्येत् = for that (person) the two are negated.
Is any knowledge( other than self knowledge) the highest when the knower knows not oneself? For the one who knows oneself, the basis of the knowledge and the object of knowledge, the two are negated.